राजनैतिक दलों की सूची से समता समाजवादी काँग्रेस पार्टी को हटाने पर भारत निर्वाचन आयोग में अपील


नई दिल्ली (VNFA/BBC-India/Vishwavani News)। देशस्य प्रख्यातसमाजवादीनेता तथा समतासमाजवादीकाङ्ग्रेसपक्षस्य राष्ट्रियाध्यक्षः डॉ. अरविन्दगान्धी भारतस्य निर्वाचनआयोगस्य नवीदिल्लीयाः आदेशं/कार्याणि अन्यैः विविधैः राजनैतिकदलैः सह राजनैतिकदलानां सूचीतः संविधानविरुद्धं कृत्वा लोकतान्त्रिकपद्धतीनां वधस्य कार्यम् इति उक्तवान्।


दलस्य राष्ट्रियाध्यक्षः डॉ. अरविन्दगान्धी अद्य नवीदिल्लीनगरे भारतस्य निर्वाचनआयोगे उपस्थितः भूत्वा स्वस्य अपीलानुरोधं साक्ष्यशपथपत्रेण सह भारतीयनिर्वाचनआयोगस्य सचिवस्य समक्षं नवीदिल्लीनगरस्य समक्षं प्रस्तुतवान्।

उल्लेखनीयं यत् 9 अगस्त 2025 दिनाङ्के आयोगेन पंजीकृतराजनैतिकदलानां सूचीतः 334 पंजीकृतराजनैतिकदलानां निष्कासनं कृतम्, यस्मिन् आयोगेन आयोगे श्रवणार्थं 30 दिवसेषु स्वस्य अपीलार्थम्/आपत्तिं दातुं निर्देशः दत्तः आसीत्, यस्मिन् क्रमे अद्य समता समाजवादी काङ्ग्रेसपक्षस्य पक्षतः दलस्य राष्ट्रियाध्यक्षः डॉ. अरविन्दगान्धी उक्तं अपीलं दाखिलवान्। इस अवसर पर पार्टी के राष्ट्रीय कार्यसमिति सदस्य श्री युगुल किशोर विश्वकर्मा भी उनके साथ उपस्थित रहे |